धीवर শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
धीवरः
धीवरौ
धीवराः
সম্বোধন
धीवर
धीवरौ
धीवराः
দ্বিতীয়া
धीवरम्
धीवरौ
धीवरान्
তৃতীয়া
धीवरेण
धीवराभ्याम्
धीवरैः
চতুর্থী
धीवराय
धीवराभ्याम्
धीवरेभ्यः
পঞ্চমী
धीवरात् / धीवराद्
धीवराभ्याम्
धीवरेभ्यः
ষষ্ঠী
धीवरस्य
धीवरयोः
धीवराणाम्
সপ্তমী
धीवरे
धीवरयोः
धीवरेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
धीवरः
धीवरौ
धीवराः
সম্বোধন
धीवर
धीवरौ
धीवराः
দ্বিতীয়া
धीवरम्
धीवरौ
धीवरान्
তৃতীয়া
धीवरेण
धीवराभ्याम्
धीवरैः
চতুর্থী
धीवराय
धीवराभ्याम्
धीवरेभ्यः
পঞ্চমী
धीवरात् / धीवराद्
धीवराभ्याम्
धीवरेभ्यः
ষষ্ঠী
धीवरस्य
धीवरयोः
धीवराणाम्
সপ্তমী
धीवरे
धीवरयोः
धीवरेषु