Declension of धीवर

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
धीवरः
धीवरौ
धीवराः
Vocative
धीवर
धीवरौ
धीवराः
Accusative
धीवरम्
धीवरौ
धीवरान्
Instrumental
धीवरेण
धीवराभ्याम्
धीवरैः
Dative
धीवराय
धीवराभ्याम्
धीवरेभ्यः
Ablative
धीवरात् / धीवराद्
धीवराभ्याम्
धीवरेभ्यः
Genitive
धीवरस्य
धीवरयोः
धीवराणाम्
Locative
धीवरे
धीवरयोः
धीवरेषु
 
Sing.
Dual
Plu.
Nomin.
धीवरः
धीवरौ
धीवराः
Vocative
धीवर
धीवरौ
धीवराः
Accus.
धीवरम्
धीवरौ
धीवरान्
Instrum.
धीवरेण
धीवराभ्याम्
धीवरैः
Dative
धीवराय
धीवराभ्याम्
धीवरेभ्यः
Ablative
धीवरात् / धीवराद्
धीवराभ्याम्
धीवरेभ्यः
Genitive
धीवरस्य
धीवरयोः
धीवराणाम्
Locative
धीवरे
धीवरयोः
धीवरेषु