धीर्ण శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
धीर्णः
धीर्णौ
धीर्णाः
సంబోధన
धीर्ण
धीर्णौ
धीर्णाः
ద్వితీయా
धीर्णम्
धीर्णौ
धीर्णान्
తృతీయా
धीर्णेन
धीर्णाभ्याम्
धीर्णैः
చతుర్థీ
धीर्णाय
धीर्णाभ्याम्
धीर्णेभ्यः
పంచమీ
धीर्णात् / धीर्णाद्
धीर्णाभ्याम्
धीर्णेभ्यः
షష్ఠీ
धीर्णस्य
धीर्णयोः
धीर्णानाम्
సప్తమీ
धीर्णे
धीर्णयोः
धीर्णेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
धीर्णः
धीर्णौ
धीर्णाः
సంబోధన
धीर्ण
धीर्णौ
धीर्णाः
ద్వితీయా
धीर्णम्
धीर्णौ
धीर्णान्
తృతీయా
धीर्णेन
धीर्णाभ्याम्
धीर्णैः
చతుర్థీ
धीर्णाय
धीर्णाभ्याम्
धीर्णेभ्यः
పంచమీ
धीर्णात् / धीर्णाद्
धीर्णाभ्याम्
धीर्णेभ्यः
షష్ఠీ
धीर्णस्य
धीर्णयोः
धीर्णानाम्
సప్తమీ
धीर्णे
धीर्णयोः
धीर्णेषु


ఇతరులు