धीर्ण শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
धीर्णः
धीर्णौ
धीर्णाः
সম্বোধন
धीर्ण
धीर्णौ
धीर्णाः
দ্বিতীয়া
धीर्णम्
धीर्णौ
धीर्णान्
তৃতীয়া
धीर्णेन
धीर्णाभ्याम्
धीर्णैः
চতুর্থী
धीर्णाय
धीर्णाभ्याम्
धीर्णेभ्यः
পঞ্চমী
धीर्णात् / धीर्णाद्
धीर्णाभ्याम्
धीर्णेभ्यः
ষষ্ঠী
धीर्णस्य
धीर्णयोः
धीर्णानाम्
সপ্তমী
धीर्णे
धीर्णयोः
धीर्णेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
धीर्णः
धीर्णौ
धीर्णाः
সম্বোধন
धीर्ण
धीर्णौ
धीर्णाः
দ্বিতীয়া
धीर्णम्
धीर्णौ
धीर्णान्
তৃতীয়া
धीर्णेन
धीर्णाभ्याम्
धीर्णैः
চতুর্থী
धीर्णाय
धीर्णाभ्याम्
धीर्णेभ्यः
পঞ্চমী
धीर्णात् / धीर्णाद्
धीर्णाभ्याम्
धीर्णेभ्यः
ষষ্ঠী
धीर्णस्य
धीर्णयोः
धीर्णानाम्
সপ্তমী
धीर्णे
धीर्णयोः
धीर्णेषु


অন্যান্য