Declension of धीर्ण

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
धीर्णः
धीर्णौ
धीर्णाः
Vocative
धीर्ण
धीर्णौ
धीर्णाः
Accusative
धीर्णम्
धीर्णौ
धीर्णान्
Instrumental
धीर्णेन
धीर्णाभ्याम्
धीर्णैः
Dative
धीर्णाय
धीर्णाभ्याम्
धीर्णेभ्यः
Ablative
धीर्णात् / धीर्णाद्
धीर्णाभ्याम्
धीर्णेभ्यः
Genitive
धीर्णस्य
धीर्णयोः
धीर्णानाम्
Locative
धीर्णे
धीर्णयोः
धीर्णेषु
 
Sing.
Dual
Plu.
Nomin.
धीर्णः
धीर्णौ
धीर्णाः
Vocative
धीर्ण
धीर्णौ
धीर्णाः
Accus.
धीर्णम्
धीर्णौ
धीर्णान्
Instrum.
धीर्णेन
धीर्णाभ्याम्
धीर्णैः
Dative
धीर्णाय
धीर्णाभ्याम्
धीर्णेभ्यः
Ablative
धीर्णात् / धीर्णाद्
धीर्णाभ्याम्
धीर्णेभ्यः
Genitive
धीर्णस्य
धीर्णयोः
धीर्णानाम्
Locative
धीर्णे
धीर्णयोः
धीर्णेषु


Others