धीर శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
धीरः
धीरौ
धीराः
సంబోధన
धीर
धीरौ
धीराः
ద్వితీయా
धीरम्
धीरौ
धीरान्
తృతీయా
धीरेण
धीराभ्याम्
धीरैः
చతుర్థీ
धीराय
धीराभ्याम्
धीरेभ्यः
పంచమీ
धीरात् / धीराद्
धीराभ्याम्
धीरेभ्यः
షష్ఠీ
धीरस्य
धीरयोः
धीराणाम्
సప్తమీ
धीरे
धीरयोः
धीरेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
धीरः
धीरौ
धीराः
సంబోధన
धीर
धीरौ
धीराः
ద్వితీయా
धीरम्
धीरौ
धीरान्
తృతీయా
धीरेण
धीराभ्याम्
धीरैः
చతుర్థీ
धीराय
धीराभ्याम्
धीरेभ्यः
పంచమీ
धीरात् / धीराद्
धीराभ्याम्
धीरेभ्यः
షష్ఠీ
धीरस्य
धीरयोः
धीराणाम्
సప్తమీ
धीरे
धीरयोः
धीरेषु


ఇతరులు