धीर শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
धीरः
धीरौ
धीराः
সম্বোধন
धीर
धीरौ
धीराः
দ্বিতীয়া
धीरम्
धीरौ
धीरान्
তৃতীয়া
धीरेण
धीराभ्याम्
धीरैः
চতুর্থী
धीराय
धीराभ्याम्
धीरेभ्यः
পঞ্চমী
धीरात् / धीराद्
धीराभ्याम्
धीरेभ्यः
ষষ্ঠী
धीरस्य
धीरयोः
धीराणाम्
সপ্তমী
धीरे
धीरयोः
धीरेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
धीरः
धीरौ
धीराः
সম্বোধন
धीर
धीरौ
धीराः
দ্বিতীয়া
धीरम्
धीरौ
धीरान्
তৃতীয়া
धीरेण
धीराभ्याम्
धीरैः
চতুর্থী
धीराय
धीराभ्याम्
धीरेभ्यः
পঞ্চমী
धीरात् / धीराद्
धीराभ्याम्
धीरेभ्यः
ষষ্ঠী
धीरस्य
धीरयोः
धीराणाम्
সপ্তমী
धीरे
धीरयोः
धीरेषु


অন্যান্য