Declension of धीर

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
धीरः
धीरौ
धीराः
Vocative
धीर
धीरौ
धीराः
Accusative
धीरम्
धीरौ
धीरान्
Instrumental
धीरेण
धीराभ्याम्
धीरैः
Dative
धीराय
धीराभ्याम्
धीरेभ्यः
Ablative
धीरात् / धीराद्
धीराभ्याम्
धीरेभ्यः
Genitive
धीरस्य
धीरयोः
धीराणाम्
Locative
धीरे
धीरयोः
धीरेषु
 
Sing.
Dual
Plu.
Nomin.
धीरः
धीरौ
धीराः
Vocative
धीर
धीरौ
धीराः
Accus.
धीरम्
धीरौ
धीरान्
Instrum.
धीरेण
धीराभ्याम्
धीरैः
Dative
धीराय
धीराभ्याम्
धीरेभ्यः
Ablative
धीरात् / धीराद्
धीराभ्याम्
धीरेभ्यः
Genitive
धीरस्य
धीरयोः
धीराणाम्
Locative
धीरे
धीरयोः
धीरेषु


Others