धीमत् శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
धीमान्
धीमन्तौ
धीमन्तः
సంబోధన
धीमन्
धीमन्तौ
धीमन्तः
ద్వితీయా
धीमन्तम्
धीमन्तौ
धीमतः
తృతీయా
धीमता
धीमद्भ्याम्
धीमद्भिः
చతుర్థీ
धीमते
धीमद्भ्याम्
धीमद्भ्यः
పంచమీ
धीमतः
धीमद्भ्याम्
धीमद्भ्यः
షష్ఠీ
धीमतः
धीमतोः
धीमताम्
సప్తమీ
धीमति
धीमतोः
धीमत्सु
ఏక.
ద్వి.
బహు.
ప్రథమా
धीमान्
धीमन्तौ
धीमन्तः
సంబోధన
धीमन्
धीमन्तौ
धीमन्तः
ద్వితీయా
धीमन्तम्
धीमन्तौ
धीमतः
తృతీయా
धीमता
धीमद्भ्याम्
धीमद्भिः
చతుర్థీ
धीमते
धीमद्भ्याम्
धीमद्भ्यः
పంచమీ
धीमतः
धीमद्भ्याम्
धीमद्भ्यः
షష్ఠీ
धीमतः
धीमतोः
धीमताम्
సప్తమీ
धीमति
धीमतोः
धीमत्सु
ఇతరులు