धीमत् శబ్ద రూపాలు
(నపుంసకుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
धीमत् / धीमद्
धीमती
धीमन्ति
సంబోధన
धीमत् / धीमद्
धीमती
धीमन्ति
ద్వితీయా
धीमत् / धीमद्
धीमती
धीमन्ति
తృతీయా
धीमता
धीमद्भ्याम्
धीमद्भिः
చతుర్థీ
धीमते
धीमद्भ्याम्
धीमद्भ्यः
పంచమీ
धीमतः
धीमद्भ्याम्
धीमद्भ्यः
షష్ఠీ
धीमतः
धीमतोः
धीमताम्
సప్తమీ
धीमति
धीमतोः
धीमत्सु
ఏక.
ద్వి.
బహు.
ప్రథమా
धीमत् / धीमद्
धीमती
धीमन्ति
సంబోధన
धीमत् / धीमद्
धीमती
धीमन्ति
ద్వితీయా
धीमत् / धीमद्
धीमती
धीमन्ति
తృతీయా
धीमता
धीमद्भ्याम्
धीमद्भिः
చతుర్థీ
धीमते
धीमद्भ्याम्
धीमद्भ्यः
పంచమీ
धीमतः
धीमद्भ्याम्
धीमद्भ्यः
షష్ఠీ
धीमतः
धीमतोः
धीमताम्
సప్తమీ
धीमति
धीमतोः
धीमत्सु
ఇతరులు