Declension of धित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
धितः
धितौ
धिताः
Vocative
धित
धितौ
धिताः
Accusative
धितम्
धितौ
धितान्
Instrumental
धितेन
धिताभ्याम्
धितैः
Dative
धिताय
धिताभ्याम्
धितेभ्यः
Ablative
धितात् / धिताद्
धिताभ्याम्
धितेभ्यः
Genitive
धितस्य
धितयोः
धितानाम्
Locative
धिते
धितयोः
धितेषु
 
Sing.
Dual
Plu.
Nomin.
धितः
धितौ
धिताः
Vocative
धित
धितौ
धिताः
Accus.
धितम्
धितौ
धितान्
Instrum.
धितेन
धिताभ्याम्
धितैः
Dative
धिताय
धिताभ्याम्
धितेभ्यः
Ablative
धितात् / धिताद्
धिताभ्याम्
धितेभ्यः
Genitive
धितस्य
धितयोः
धितानाम्
Locative
धिते
धितयोः
धितेषु


Others