धिक्षक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
धिक्षकः
धिक्षकौ
धिक्षकाः
సంబోధన
धिक्षक
धिक्षकौ
धिक्षकाः
ద్వితీయా
धिक्षकम्
धिक्षकौ
धिक्षकान्
తృతీయా
धिक्षकेण
धिक्षकाभ्याम्
धिक्षकैः
చతుర్థీ
धिक्षकाय
धिक्षकाभ्याम्
धिक्षकेभ्यः
పంచమీ
धिक्षकात् / धिक्षकाद्
धिक्षकाभ्याम्
धिक्षकेभ्यः
షష్ఠీ
धिक्षकस्य
धिक्षकयोः
धिक्षकाणाम्
సప్తమీ
धिक्षके
धिक्षकयोः
धिक्षकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
धिक्षकः
धिक्षकौ
धिक्षकाः
సంబోధన
धिक्षक
धिक्षकौ
धिक्षकाः
ద్వితీయా
धिक्षकम्
धिक्षकौ
धिक्षकान्
తృతీయా
धिक्षकेण
धिक्षकाभ्याम्
धिक्षकैः
చతుర్థీ
धिक्षकाय
धिक्षकाभ्याम्
धिक्षकेभ्यः
పంచమీ
धिक्षकात् / धिक्षकाद्
धिक्षकाभ्याम्
धिक्षकेभ्यः
షష్ఠీ
धिक्षकस्य
धिक्षकयोः
धिक्षकाणाम्
సప్తమీ
धिक्षके
धिक्षकयोः
धिक्षकेषु


ఇతరులు