धावितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
धावितव्यः
धावितव्यौ
धावितव्याः
సంబోధన
धावितव्य
धावितव्यौ
धावितव्याः
ద్వితీయా
धावितव्यम्
धावितव्यौ
धावितव्यान्
తృతీయా
धावितव्येन
धावितव्याभ्याम्
धावितव्यैः
చతుర్థీ
धावितव्याय
धावितव्याभ्याम्
धावितव्येभ्यः
పంచమీ
धावितव्यात् / धावितव्याद्
धावितव्याभ्याम्
धावितव्येभ्यः
షష్ఠీ
धावितव्यस्य
धावितव्ययोः
धावितव्यानाम्
సప్తమీ
धावितव्ये
धावितव्ययोः
धावितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
धावितव्यः
धावितव्यौ
धावितव्याः
సంబోధన
धावितव्य
धावितव्यौ
धावितव्याः
ద్వితీయా
धावितव्यम्
धावितव्यौ
धावितव्यान्
తృతీయా
धावितव्येन
धावितव्याभ्याम्
धावितव्यैः
చతుర్థీ
धावितव्याय
धावितव्याभ्याम्
धावितव्येभ्यः
పంచమీ
धावितव्यात् / धावितव्याद्
धावितव्याभ्याम्
धावितव्येभ्यः
షష్ఠీ
धावितव्यस्य
धावितव्ययोः
धावितव्यानाम्
సప్తమీ
धावितव्ये
धावितव्ययोः
धावितव्येषु


ఇతరులు