Declension of धावितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
धावितव्यः
धावितव्यौ
धावितव्याः
Vocative
धावितव्य
धावितव्यौ
धावितव्याः
Accusative
धावितव्यम्
धावितव्यौ
धावितव्यान्
Instrumental
धावितव्येन
धावितव्याभ्याम्
धावितव्यैः
Dative
धावितव्याय
धावितव्याभ्याम्
धावितव्येभ्यः
Ablative
धावितव्यात् / धावितव्याद्
धावितव्याभ्याम्
धावितव्येभ्यः
Genitive
धावितव्यस्य
धावितव्ययोः
धावितव्यानाम्
Locative
धावितव्ये
धावितव्ययोः
धावितव्येषु
 
Sing.
Dual
Plu.
Nomin.
धावितव्यः
धावितव्यौ
धावितव्याः
Vocative
धावितव्य
धावितव्यौ
धावितव्याः
Accus.
धावितव्यम्
धावितव्यौ
धावितव्यान्
Instrum.
धावितव्येन
धावितव्याभ्याम्
धावितव्यैः
Dative
धावितव्याय
धावितव्याभ्याम्
धावितव्येभ्यः
Ablative
धावितव्यात् / धावितव्याद्
धावितव्याभ्याम्
धावितव्येभ्यः
Genitive
धावितव्यस्य
धावितव्ययोः
धावितव्यानाम्
Locative
धावितव्ये
धावितव्ययोः
धावितव्येषु


Others