Declension of धावत्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
धावन्
धावन्तौ
धावन्तः
Vocative
धावन्
धावन्तौ
धावन्तः
Accusative
धावन्तम्
धावन्तौ
धावतः
Instrumental
धावता
धावद्भ्याम्
धावद्भिः
Dative
धावते
धावद्भ्याम्
धावद्भ्यः
Ablative
धावतः
धावद्भ्याम्
धावद्भ्यः
Genitive
धावतः
धावतोः
धावताम्
Locative
धावति
धावतोः
धावत्सु
 
Sing.
Dual
Plu.
Nomin.
धावन्
धावन्तौ
धावन्तः
Vocative
धावन्
धावन्तौ
धावन्तः
Accus.
धावन्तम्
धावन्तौ
धावतः
Instrum.
धावता
धावद्भ्याम्
धावद्भिः
Dative
धावते
धावद्भ्याम्
धावद्भ्यः
Ablative
धावतः
धावद्भ्याम्
धावद्भ्यः
Genitive
धावतः
धावतोः
धावताम्
Locative
धावति
धावतोः
धावत्सु


Others