Declension of धानुर्दण्डिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
धानुर्दण्डिकः
धानुर्दण्डिकौ
धानुर्दण्डिकाः
Vocative
धानुर्दण्डिक
धानुर्दण्डिकौ
धानुर्दण्डिकाः
Accusative
धानुर्दण्डिकम्
धानुर्दण्डिकौ
धानुर्दण्डिकान्
Instrumental
धानुर्दण्डिकेन
धानुर्दण्डिकाभ्याम्
धानुर्दण्डिकैः
Dative
धानुर्दण्डिकाय
धानुर्दण्डिकाभ्याम्
धानुर्दण्डिकेभ्यः
Ablative
धानुर्दण्डिकात् / धानुर्दण्डिकाद्
धानुर्दण्डिकाभ्याम्
धानुर्दण्डिकेभ्यः
Genitive
धानुर्दण्डिकस्य
धानुर्दण्डिकयोः
धानुर्दण्डिकानाम्
Locative
धानुर्दण्डिके
धानुर्दण्डिकयोः
धानुर्दण्डिकेषु
 
Sing.
Dual
Plu.
Nomin.
धानुर्दण्डिकः
धानुर्दण्डिकौ
धानुर्दण्डिकाः
Vocative
धानुर्दण्डिक
धानुर्दण्डिकौ
धानुर्दण्डिकाः
Accus.
धानुर्दण्डिकम्
धानुर्दण्डिकौ
धानुर्दण्डिकान्
Instrum.
धानुर्दण्डिकेन
धानुर्दण्डिकाभ्याम्
धानुर्दण्डिकैः
Dative
धानुर्दण्डिकाय
धानुर्दण्डिकाभ्याम्
धानुर्दण्डिकेभ्यः
Ablative
धानुर्दण्डिकात् / धानुर्दण्डिकाद्
धानुर्दण्डिकाभ्याम्
धानुर्दण्डिकेभ्यः
Genitive
धानुर्दण्डिकस्य
धानुर्दण्डिकयोः
धानुर्दण्डिकानाम्
Locative
धानुर्दण्डिके
धानुर्दण्डिकयोः
धानुर्दण्डिकेषु


Others