धातव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
धातव्यः
धातव्यौ
धातव्याः
సంబోధన
धातव्य
धातव्यौ
धातव्याः
ద్వితీయా
धातव्यम्
धातव्यौ
धातव्यान्
తృతీయా
धातव्येन
धातव्याभ्याम्
धातव्यैः
చతుర్థీ
धातव्याय
धातव्याभ्याम्
धातव्येभ्यः
పంచమీ
धातव्यात् / धातव्याद्
धातव्याभ्याम्
धातव्येभ्यः
షష్ఠీ
धातव्यस्य
धातव्ययोः
धातव्यानाम्
సప్తమీ
धातव्ये
धातव्ययोः
धातव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
धातव्यः
धातव्यौ
धातव्याः
సంబోధన
धातव्य
धातव्यौ
धातव्याः
ద్వితీయా
धातव्यम्
धातव्यौ
धातव्यान्
తృతీయా
धातव्येन
धातव्याभ्याम्
धातव्यैः
చతుర్థీ
धातव्याय
धातव्याभ्याम्
धातव्येभ्यः
పంచమీ
धातव्यात् / धातव्याद्
धातव्याभ्याम्
धातव्येभ्यः
షష్ఠీ
धातव्यस्य
धातव्ययोः
धातव्यानाम्
సప్తమీ
धातव्ये
धातव्ययोः
धातव्येषु


ఇతరులు