Declension of धातव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
धातव्यः
धातव्यौ
धातव्याः
Vocative
धातव्य
धातव्यौ
धातव्याः
Accusative
धातव्यम्
धातव्यौ
धातव्यान्
Instrumental
धातव्येन
धातव्याभ्याम्
धातव्यैः
Dative
धातव्याय
धातव्याभ्याम्
धातव्येभ्यः
Ablative
धातव्यात् / धातव्याद्
धातव्याभ्याम्
धातव्येभ्यः
Genitive
धातव्यस्य
धातव्ययोः
धातव्यानाम्
Locative
धातव्ये
धातव्ययोः
धातव्येषु
 
Sing.
Dual
Plu.
Nomin.
धातव्यः
धातव्यौ
धातव्याः
Vocative
धातव्य
धातव्यौ
धातव्याः
Accus.
धातव्यम्
धातव्यौ
धातव्यान्
Instrum.
धातव्येन
धातव्याभ्याम्
धातव्यैः
Dative
धातव्याय
धातव्याभ्याम्
धातव्येभ्यः
Ablative
धातव्यात् / धातव्याद्
धातव्याभ्याम्
धातव्येभ्यः
Genitive
धातव्यस्य
धातव्ययोः
धातव्यानाम्
Locative
धातव्ये
धातव्ययोः
धातव्येषु


Others