Declension of धवमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
धवमानः
धवमानौ
धवमानाः
Vocative
धवमान
धवमानौ
धवमानाः
Accusative
धवमानम्
धवमानौ
धवमानान्
Instrumental
धवमानेन
धवमानाभ्याम्
धवमानैः
Dative
धवमानाय
धवमानाभ्याम्
धवमानेभ्यः
Ablative
धवमानात् / धवमानाद्
धवमानाभ्याम्
धवमानेभ्यः
Genitive
धवमानस्य
धवमानयोः
धवमानानाम्
Locative
धवमाने
धवमानयोः
धवमानेषु
 
Sing.
Dual
Plu.
Nomin.
धवमानः
धवमानौ
धवमानाः
Vocative
धवमान
धवमानौ
धवमानाः
Accus.
धवमानम्
धवमानौ
धवमानान्
Instrum.
धवमानेन
धवमानाभ्याम्
धवमानैः
Dative
धवमानाय
धवमानाभ्याम्
धवमानेभ्यः
Ablative
धवमानात् / धवमानाद्
धवमानाभ्याम्
धवमानेभ्यः
Genitive
धवमानस्य
धवमानयोः
धवमानानाम्
Locative
धवमाने
धवमानयोः
धवमानेषु


Others