Declension of धर्जक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
धर्जकः
धर्जकौ
धर्जकाः
Vocative
धर्जक
धर्जकौ
धर्जकाः
Accusative
धर्जकम्
धर्जकौ
धर्जकान्
Instrumental
धर्जकेन
धर्जकाभ्याम्
धर्जकैः
Dative
धर्जकाय
धर्जकाभ्याम्
धर्जकेभ्यः
Ablative
धर्जकात् / धर्जकाद्
धर्जकाभ्याम्
धर्जकेभ्यः
Genitive
धर्जकस्य
धर्जकयोः
धर्जकानाम्
Locative
धर्जके
धर्जकयोः
धर्जकेषु
 
Sing.
Dual
Plu.
Nomin.
धर्जकः
धर्जकौ
धर्जकाः
Vocative
धर्जक
धर्जकौ
धर्जकाः
Accus.
धर्जकम्
धर्जकौ
धर्जकान्
Instrum.
धर्जकेन
धर्जकाभ्याम्
धर्जकैः
Dative
धर्जकाय
धर्जकाभ्याम्
धर्जकेभ्यः
Ablative
धर्जकात् / धर्जकाद्
धर्जकाभ्याम्
धर्जकेभ्यः
Genitive
धर्जकस्य
धर्जकयोः
धर्जकानाम्
Locative
धर्जके
धर्जकयोः
धर्जकेषु


Others