धनाढ्या શબ્દ રૂપ

(સ્ત્રીલિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
धनाढ्या
धनाढ्ये
धनाढ्याः
સંબોધન
धनाढ्ये
धनाढ्ये
धनाढ्याः
દ્વિતીયા
धनाढ्याम्
धनाढ्ये
धनाढ्याः
તૃતીયા
धनाढ्यया
धनाढ्याभ्याम्
धनाढ्याभिः
ચતુર્થી
धनाढ्यायै
धनाढ्याभ्याम्
धनाढ्याभ्यः
પંચમી
धनाढ्यायाः
धनाढ्याभ्याम्
धनाढ्याभ्यः
ષષ્ઠી
धनाढ्यायाः
धनाढ्ययोः
धनाढ्यानाम्
સપ્તમી
धनाढ्यायाम्
धनाढ्ययोः
धनाढ्यासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
धनाढ्या
धनाढ्ये
धनाढ्याः
સંબોધન
धनाढ्ये
धनाढ्ये
धनाढ्याः
દ્વિતીયા
धनाढ्याम्
धनाढ्ये
धनाढ्याः
તૃતીયા
धनाढ्यया
धनाढ्याभ्याम्
धनाढ्याभिः
ચતુર્થી
धनाढ्यायै
धनाढ्याभ्याम्
धनाढ्याभ्यः
પંચમી
धनाढ्यायाः
धनाढ्याभ्याम्
धनाढ्याभ्यः
ષષ્ઠી
धनाढ्यायाः
धनाढ्ययोः
धनाढ्यानाम्
સપ્તમી
धनाढ्यायाम्
धनाढ्ययोः
धनाढ्यासु


અન્ય