धनाढ्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
धनाढ्यः
धनाढ्यौ
धनाढ्याः
સંબોધન
धनाढ्य
धनाढ्यौ
धनाढ्याः
દ્વિતીયા
धनाढ्यम्
धनाढ्यौ
धनाढ्यान्
તૃતીયા
धनाढ्येन
धनाढ्याभ्याम्
धनाढ्यैः
ચતુર્થી
धनाढ्याय
धनाढ्याभ्याम्
धनाढ्येभ्यः
પંચમી
धनाढ्यात् / धनाढ्याद्
धनाढ्याभ्याम्
धनाढ्येभ्यः
ષષ્ઠી
धनाढ्यस्य
धनाढ्ययोः
धनाढ्यानाम्
સપ્તમી
धनाढ्ये
धनाढ्ययोः
धनाढ्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
धनाढ्यः
धनाढ्यौ
धनाढ्याः
સંબોધન
धनाढ्य
धनाढ्यौ
धनाढ्याः
દ્વિતીયા
धनाढ्यम्
धनाढ्यौ
धनाढ्यान्
તૃતીયા
धनाढ्येन
धनाढ्याभ्याम्
धनाढ्यैः
ચતુર્થી
धनाढ्याय
धनाढ्याभ्याम्
धनाढ्येभ्यः
પંચમી
धनाढ्यात् / धनाढ्याद्
धनाढ्याभ्याम्
धनाढ्येभ्यः
ષષ્ઠી
धनाढ्यस्य
धनाढ्ययोः
धनाढ्यानाम्
સપ્તમી
धनाढ्ये
धनाढ्ययोः
धनाढ्येषु
અન્ય