धनवत् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
धनवत् / धनवद्
धनवती
धनवन्ति
సంబోధన
धनवत् / धनवद्
धनवती
धनवन्ति
ద్వితీయా
धनवत् / धनवद्
धनवती
धनवन्ति
తృతీయా
धनवता
धनवद्भ्याम्
धनवद्भिः
చతుర్థీ
धनवते
धनवद्भ्याम्
धनवद्भ्यः
పంచమీ
धनवतः
धनवद्भ्याम्
धनवद्भ्यः
షష్ఠీ
धनवतः
धनवतोः
धनवताम्
సప్తమీ
धनवति
धनवतोः
धनवत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
धनवत् / धनवद्
धनवती
धनवन्ति
సంబోధన
धनवत् / धनवद्
धनवती
धनवन्ति
ద్వితీయా
धनवत् / धनवद्
धनवती
धनवन्ति
తృతీయా
धनवता
धनवद्भ्याम्
धनवद्भिः
చతుర్థీ
धनवते
धनवद्भ्याम्
धनवद्भ्यः
పంచమీ
धनवतः
धनवद्भ्याम्
धनवद्भ्यः
షష్ఠీ
धनवतः
धनवतोः
धनवताम्
సప్తమీ
धनवति
धनवतोः
धनवत्सु


ఇతరులు