Declension of धनवत्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
धनवत् / धनवद्
धनवती
धनवन्ति
Vocative
धनवत् / धनवद्
धनवती
धनवन्ति
Accusative
धनवत् / धनवद्
धनवती
धनवन्ति
Instrumental
धनवता
धनवद्भ्याम्
धनवद्भिः
Dative
धनवते
धनवद्भ्याम्
धनवद्भ्यः
Ablative
धनवतः
धनवद्भ्याम्
धनवद्भ्यः
Genitive
धनवतः
धनवतोः
धनवताम्
Locative
धनवति
धनवतोः
धनवत्सु
 
Sing.
Dual
Plu.
Nomin.
धनवत् / धनवद्
धनवती
धनवन्ति
Vocative
धनवत् / धनवद्
धनवती
धनवन्ति
Accus.
धनवत् / धनवद्
धनवती
धनवन्ति
Instrum.
धनवता
धनवद्भ्याम्
धनवद्भिः
Dative
धनवते
धनवद्भ्याम्
धनवद्भ्यः
Ablative
धनवतः
धनवद्भ्याम्
धनवद्भ्यः
Genitive
धनवतः
धनवतोः
धनवताम्
Locative
धनवति
धनवतोः
धनवत्सु


Others