धणित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
धणितः
धणितौ
धणिताः
సంబోధన
धणित
धणितौ
धणिताः
ద్వితీయా
धणितम्
धणितौ
धणितान्
తృతీయా
धणितेन
धणिताभ्याम्
धणितैः
చతుర్థీ
धणिताय
धणिताभ्याम्
धणितेभ्यः
పంచమీ
धणितात् / धणिताद्
धणिताभ्याम्
धणितेभ्यः
షష్ఠీ
धणितस्य
धणितयोः
धणितानाम्
సప్తమీ
धणिते
धणितयोः
धणितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
धणितः
धणितौ
धणिताः
సంబోధన
धणित
धणितौ
धणिताः
ద్వితీయా
धणितम्
धणितौ
धणितान्
తృతీయా
धणितेन
धणिताभ्याम्
धणितैः
చతుర్థీ
धणिताय
धणिताभ्याम्
धणितेभ्यः
పంచమీ
धणितात् / धणिताद्
धणिताभ्याम्
धणितेभ्यः
షష్ఠీ
धणितस्य
धणितयोः
धणितानाम्
సప్తమీ
धणिते
धणितयोः
धणितेषु


ఇతరులు