Declension of धणित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
धणितः
धणितौ
धणिताः
Vocative
धणित
धणितौ
धणिताः
Accusative
धणितम्
धणितौ
धणितान्
Instrumental
धणितेन
धणिताभ्याम्
धणितैः
Dative
धणिताय
धणिताभ्याम्
धणितेभ्यः
Ablative
धणितात् / धणिताद्
धणिताभ्याम्
धणितेभ्यः
Genitive
धणितस्य
धणितयोः
धणितानाम्
Locative
धणिते
धणितयोः
धणितेषु
 
Sing.
Dual
Plu.
Nomin.
धणितः
धणितौ
धणिताः
Vocative
धणित
धणितौ
धणिताः
Accus.
धणितम्
धणितौ
धणितान्
Instrum.
धणितेन
धणिताभ्याम्
धणितैः
Dative
धणिताय
धणिताभ्याम्
धणितेभ्यः
Ablative
धणितात् / धणिताद्
धणिताभ्याम्
धणितेभ्यः
Genitive
धणितस्य
धणितयोः
धणितानाम्
Locative
धणिते
धणितयोः
धणितेषु


Others