द्वीप శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
द्वीपम्
द्वीपे
द्वीपानि
సంబోధన
द्वीप
द्वीपे
द्वीपानि
ద్వితీయా
द्वीपम्
द्वीपे
द्वीपानि
తృతీయా
द्वीपेन
द्वीपाभ्याम्
द्वीपैः
చతుర్థీ
द्वीपाय
द्वीपाभ्याम्
द्वीपेभ्यः
పంచమీ
द्वीपात् / द्वीपाद्
द्वीपाभ्याम्
द्वीपेभ्यः
షష్ఠీ
द्वीपस्य
द्वीपयोः
द्वीपानाम्
సప్తమీ
द्वीपे
द्वीपयोः
द्वीपेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
द्वीपम्
द्वीपे
द्वीपानि
సంబోధన
द्वीप
द्वीपे
द्वीपानि
ద్వితీయా
द्वीपम्
द्वीपे
द्वीपानि
తృతీయా
द्वीपेन
द्वीपाभ्याम्
द्वीपैः
చతుర్థీ
द्वीपाय
द्वीपाभ्याम्
द्वीपेभ्यः
పంచమీ
द्वीपात् / द्वीपाद्
द्वीपाभ्याम्
द्वीपेभ्यः
షష్ఠీ
द्वीपस्य
द्वीपयोः
द्वीपानाम्
సప్తమీ
द्वीपे
द्वीपयोः
द्वीपेषु


ఇతరులు