द्विहल्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
द्विहल्यः
द्विहल्यौ
द्विहल्याः
సంబోధన
द्विहल्य
द्विहल्यौ
द्विहल्याः
ద్వితీయా
द्विहल्यम्
द्विहल्यौ
द्विहल्यान्
తృతీయా
द्विहल्येन
द्विहल्याभ्याम्
द्विहल्यैः
చతుర్థీ
द्विहल्याय
द्विहल्याभ्याम्
द्विहल्येभ्यः
పంచమీ
द्विहल्यात् / द्विहल्याद्
द्विहल्याभ्याम्
द्विहल्येभ्यः
షష్ఠీ
द्विहल्यस्य
द्विहल्ययोः
द्विहल्यानाम्
సప్తమీ
द्विहल्ये
द्विहल्ययोः
द्विहल्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
द्विहल्यः
द्विहल्यौ
द्विहल्याः
సంబోధన
द्विहल्य
द्विहल्यौ
द्विहल्याः
ద్వితీయా
द्विहल्यम्
द्विहल्यौ
द्विहल्यान्
తృతీయా
द्विहल्येन
द्विहल्याभ्याम्
द्विहल्यैः
చతుర్థీ
द्विहल्याय
द्विहल्याभ्याम्
द्विहल्येभ्यः
పంచమీ
द्विहल्यात् / द्विहल्याद्
द्विहल्याभ्याम्
द्विहल्येभ्यः
షష్ఠీ
द्विहल्यस्य
द्विहल्ययोः
द्विहल्यानाम्
సప్తమీ
द्विहल्ये
द्विहल्ययोः
द्विहल्येषु


ఇతరులు