Declension of द्विहल्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
द्विहल्यः
द्विहल्यौ
द्विहल्याः
Vocative
द्विहल्य
द्विहल्यौ
द्विहल्याः
Accusative
द्विहल्यम्
द्विहल्यौ
द्विहल्यान्
Instrumental
द्विहल्येन
द्विहल्याभ्याम्
द्विहल्यैः
Dative
द्विहल्याय
द्विहल्याभ्याम्
द्विहल्येभ्यः
Ablative
द्विहल्यात् / द्विहल्याद्
द्विहल्याभ्याम्
द्विहल्येभ्यः
Genitive
द्विहल्यस्य
द्विहल्ययोः
द्विहल्यानाम्
Locative
द्विहल्ये
द्विहल्ययोः
द्विहल्येषु
 
Sing.
Dual
Plu.
Nomin.
द्विहल्यः
द्विहल्यौ
द्विहल्याः
Vocative
द्विहल्य
द्विहल्यौ
द्विहल्याः
Accus.
द्विहल्यम्
द्विहल्यौ
द्विहल्यान्
Instrum.
द्विहल्येन
द्विहल्याभ्याम्
द्विहल्यैः
Dative
द्विहल्याय
द्विहल्याभ्याम्
द्विहल्येभ्यः
Ablative
द्विहल्यात् / द्विहल्याद्
द्विहल्याभ्याम्
द्विहल्येभ्यः
Genitive
द्विहल्यस्य
द्विहल्ययोः
द्विहल्यानाम्
Locative
द्विहल्ये
द्विहल्ययोः
द्विहल्येषु


Others