Declension of द्वायहन

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
द्वायहनः
द्वायहनौ
द्वायहनाः
Vocative
द्वायहन
द्वायहनौ
द्वायहनाः
Accusative
द्वायहनम्
द्वायहनौ
द्वायहनान्
Instrumental
द्वायहनेन
द्वायहनाभ्याम्
द्वायहनैः
Dative
द्वायहनाय
द्वायहनाभ्याम्
द्वायहनेभ्यः
Ablative
द्वायहनात् / द्वायहनाद्
द्वायहनाभ्याम्
द्वायहनेभ्यः
Genitive
द्वायहनस्य
द्वायहनयोः
द्वायहनानाम्
Locative
द्वायहने
द्वायहनयोः
द्वायहनेषु
 
Sing.
Dual
Plu.
Nomin.
द्वायहनः
द्वायहनौ
द्वायहनाः
Vocative
द्वायहन
द्वायहनौ
द्वायहनाः
Accus.
द्वायहनम्
द्वायहनौ
द्वायहनान्
Instrum.
द्वायहनेन
द्वायहनाभ्याम्
द्वायहनैः
Dative
द्वायहनाय
द्वायहनाभ्याम्
द्वायहनेभ्यः
Ablative
द्वायहनात् / द्वायहनाद्
द्वायहनाभ्याम्
द्वायहनेभ्यः
Genitive
द्वायहनस्य
द्वायहनयोः
द्वायहनानाम्
Locative
द्वायहने
द्वायहनयोः
द्वायहनेषु


Others