Declension of द्वरणीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
द्वरणीयः
द्वरणीयौ
द्वरणीयाः
Vocative
द्वरणीय
द्वरणीयौ
द्वरणीयाः
Accusative
द्वरणीयम्
द्वरणीयौ
द्वरणीयान्
Instrumental
द्वरणीयेन
द्वरणीयाभ्याम्
द्वरणीयैः
Dative
द्वरणीयाय
द्वरणीयाभ्याम्
द्वरणीयेभ्यः
Ablative
द्वरणीयात् / द्वरणीयाद्
द्वरणीयाभ्याम्
द्वरणीयेभ्यः
Genitive
द्वरणीयस्य
द्वरणीययोः
द्वरणीयानाम्
Locative
द्वरणीये
द्वरणीययोः
द्वरणीयेषु
 
Sing.
Dual
Plu.
Nomin.
द्वरणीयः
द्वरणीयौ
द्वरणीयाः
Vocative
द्वरणीय
द्वरणीयौ
द्वरणीयाः
Accus.
द्वरणीयम्
द्वरणीयौ
द्वरणीयान्
Instrum.
द्वरणीयेन
द्वरणीयाभ्याम्
द्वरणीयैः
Dative
द्वरणीयाय
द्वरणीयाभ्याम्
द्वरणीयेभ्यः
Ablative
द्वरणीयात् / द्वरणीयाद्
द्वरणीयाभ्याम्
द्वरणीयेभ्यः
Genitive
द्वरणीयस्य
द्वरणीययोः
द्वरणीयानाम्
Locative
द्वरणीये
द्वरणीययोः
द्वरणीयेषु


Others