द्रुणित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
द्रुणितः
द्रुणितौ
द्रुणिताः
సంబోధన
द्रुणित
द्रुणितौ
द्रुणिताः
ద్వితీయా
द्रुणितम्
द्रुणितौ
द्रुणितान्
తృతీయా
द्रुणितेन
द्रुणिताभ्याम्
द्रुणितैः
చతుర్థీ
द्रुणिताय
द्रुणिताभ्याम्
द्रुणितेभ्यः
పంచమీ
द्रुणितात् / द्रुणिताद्
द्रुणिताभ्याम्
द्रुणितेभ्यः
షష్ఠీ
द्रुणितस्य
द्रुणितयोः
द्रुणितानाम्
సప్తమీ
द्रुणिते
द्रुणितयोः
द्रुणितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
द्रुणितः
द्रुणितौ
द्रुणिताः
సంబోధన
द्रुणित
द्रुणितौ
द्रुणिताः
ద్వితీయా
द्रुणितम्
द्रुणितौ
द्रुणितान्
తృతీయా
द्रुणितेन
द्रुणिताभ्याम्
द्रुणितैः
చతుర్థీ
द्रुणिताय
द्रुणिताभ्याम्
द्रुणितेभ्यः
పంచమీ
द्रुणितात् / द्रुणिताद्
द्रुणिताभ्याम्
द्रुणितेभ्यः
షష్ఠీ
द्रुणितस्य
द्रुणितयोः
द्रुणितानाम्
సప్తమీ
द्रुणिते
द्रुणितयोः
द्रुणितेषु


ఇతరులు