Declension of द्रुणित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
द्रुणितः
द्रुणितौ
द्रुणिताः
Vocative
द्रुणित
द्रुणितौ
द्रुणिताः
Accusative
द्रुणितम्
द्रुणितौ
द्रुणितान्
Instrumental
द्रुणितेन
द्रुणिताभ्याम्
द्रुणितैः
Dative
द्रुणिताय
द्रुणिताभ्याम्
द्रुणितेभ्यः
Ablative
द्रुणितात् / द्रुणिताद्
द्रुणिताभ्याम्
द्रुणितेभ्यः
Genitive
द्रुणितस्य
द्रुणितयोः
द्रुणितानाम्
Locative
द्रुणिते
द्रुणितयोः
द्रुणितेषु
 
Sing.
Dual
Plu.
Nomin.
द्रुणितः
द्रुणितौ
द्रुणिताः
Vocative
द्रुणित
द्रुणितौ
द्रुणिताः
Accus.
द्रुणितम्
द्रुणितौ
द्रुणितान्
Instrum.
द्रुणितेन
द्रुणिताभ्याम्
द्रुणितैः
Dative
द्रुणिताय
द्रुणिताभ्याम्
द्रुणितेभ्यः
Ablative
द्रुणितात् / द्रुणिताद्
द्रुणिताभ्याम्
द्रुणितेभ्यः
Genitive
द्रुणितस्य
द्रुणितयोः
द्रुणितानाम्
Locative
द्रुणिते
द्रुणितयोः
द्रुणितेषु


Others