द्राहक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
द्राहकः
द्राहकौ
द्राहकाः
సంబోధన
द्राहक
द्राहकौ
द्राहकाः
ద్వితీయా
द्राहकम्
द्राहकौ
द्राहकान्
తృతీయా
द्राहकेण
द्राहकाभ्याम्
द्राहकैः
చతుర్థీ
द्राहकाय
द्राहकाभ्याम्
द्राहकेभ्यः
పంచమీ
द्राहकात् / द्राहकाद्
द्राहकाभ्याम्
द्राहकेभ्यः
షష్ఠీ
द्राहकस्य
द्राहकयोः
द्राहकाणाम्
సప్తమీ
द्राहके
द्राहकयोः
द्राहकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
द्राहकः
द्राहकौ
द्राहकाः
సంబోధన
द्राहक
द्राहकौ
द्राहकाः
ద్వితీయా
द्राहकम्
द्राहकौ
द्राहकान्
తృతీయా
द्राहकेण
द्राहकाभ्याम्
द्राहकैः
చతుర్థీ
द्राहकाय
द्राहकाभ्याम्
द्राहकेभ्यः
పంచమీ
द्राहकात् / द्राहकाद्
द्राहकाभ्याम्
द्राहकेभ्यः
షష్ఠీ
द्राहकस्य
द्राहकयोः
द्राहकाणाम्
సప్తమీ
द्राहके
द्राहकयोः
द्राहकेषु


ఇతరులు