द्राङ्क्षक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
द्राङ्क्षकः
द्राङ्क्षकौ
द्राङ्क्षकाः
సంబోధన
द्राङ्क्षक
द्राङ्क्षकौ
द्राङ्क्षकाः
ద్వితీయా
द्राङ्क्षकम्
द्राङ्क्षकौ
द्राङ्क्षकान्
తృతీయా
द्राङ्क्षकेण
द्राङ्क्षकाभ्याम्
द्राङ्क्षकैः
చతుర్థీ
द्राङ्क्षकाय
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
పంచమీ
द्राङ्क्षकात् / द्राङ्क्षकाद्
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
షష్ఠీ
द्राङ्क्षकस्य
द्राङ्क्षकयोः
द्राङ्क्षकाणाम्
సప్తమీ
द्राङ्क्षके
द्राङ्क्षकयोः
द्राङ्क्षकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
द्राङ्क्षकः
द्राङ्क्षकौ
द्राङ्क्षकाः
సంబోధన
द्राङ्क्षक
द्राङ्क्षकौ
द्राङ्क्षकाः
ద్వితీయా
द्राङ्क्षकम्
द्राङ्क्षकौ
द्राङ्क्षकान्
తృతీయా
द्राङ्क्षकेण
द्राङ्क्षकाभ्याम्
द्राङ्क्षकैः
చతుర్థీ
द्राङ्क्षकाय
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
పంచమీ
द्राङ्क्षकात् / द्राङ्क्षकाद्
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
షష్ఠీ
द्राङ्क्षकस्य
द्राङ्क्षकयोः
द्राङ्क्षकाणाम्
సప్తమీ
द्राङ्क्षके
द्राङ्क्षकयोः
द्राङ्क्षकेषु


ఇతరులు