द्राङ्क्षक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
द्राङ्क्षकः
द्राङ्क्षकौ
द्राङ्क्षकाः
সম্বোধন
द्राङ्क्षक
द्राङ्क्षकौ
द्राङ्क्षकाः
দ্বিতীয়া
द्राङ्क्षकम्
द्राङ्क्षकौ
द्राङ्क्षकान्
তৃতীয়া
द्राङ्क्षकेण
द्राङ्क्षकाभ्याम्
द्राङ्क्षकैः
চতুর্থী
द्राङ्क्षकाय
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
পঞ্চমী
द्राङ्क्षकात् / द्राङ्क्षकाद्
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
ষষ্ঠী
द्राङ्क्षकस्य
द्राङ्क्षकयोः
द्राङ्क्षकाणाम्
সপ্তমী
द्राङ्क्षके
द्राङ्क्षकयोः
द्राङ्क्षकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
द्राङ्क्षकः
द्राङ्क्षकौ
द्राङ्क्षकाः
সম্বোধন
द्राङ्क्षक
द्राङ्क्षकौ
द्राङ्क्षकाः
দ্বিতীয়া
द्राङ्क्षकम्
द्राङ्क्षकौ
द्राङ्क्षकान्
তৃতীয়া
द्राङ्क्षकेण
द्राङ्क्षकाभ्याम्
द्राङ्क्षकैः
চতুর্থী
द्राङ्क्षकाय
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
পঞ্চমী
द्राङ्क्षकात् / द्राङ्क्षकाद्
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
ষষ্ঠী
द्राङ्क्षकस्य
द्राङ्क्षकयोः
द्राङ्क्षकाणाम्
সপ্তমী
द्राङ्क्षके
द्राङ्क्षकयोः
द्राङ्क्षकेषु


অন্যান্য