Declension of द्राङ्क्षक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
द्राङ्क्षकः
द्राङ्क्षकौ
द्राङ्क्षकाः
Vocative
द्राङ्क्षक
द्राङ्क्षकौ
द्राङ्क्षकाः
Accusative
द्राङ्क्षकम्
द्राङ्क्षकौ
द्राङ्क्षकान्
Instrumental
द्राङ्क्षकेण
द्राङ्क्षकाभ्याम्
द्राङ्क्षकैः
Dative
द्राङ्क्षकाय
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
Ablative
द्राङ्क्षकात् / द्राङ्क्षकाद्
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
Genitive
द्राङ्क्षकस्य
द्राङ्क्षकयोः
द्राङ्क्षकाणाम्
Locative
द्राङ्क्षके
द्राङ्क्षकयोः
द्राङ्क्षकेषु
 
Sing.
Dual
Plu.
Nomin.
द्राङ्क्षकः
द्राङ्क्षकौ
द्राङ्क्षकाः
Vocative
द्राङ्क्षक
द्राङ्क्षकौ
द्राङ्क्षकाः
Accus.
द्राङ्क्षकम्
द्राङ्क्षकौ
द्राङ्क्षकान्
Instrum.
द्राङ्क्षकेण
द्राङ्क्षकाभ्याम्
द्राङ्क्षकैः
Dative
द्राङ्क्षकाय
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
Ablative
द्राङ्क्षकात् / द्राङ्क्षकाद्
द्राङ्क्षकाभ्याम्
द्राङ्क्षकेभ्यः
Genitive
द्राङ्क्षकस्य
द्राङ्क्षकयोः
द्राङ्क्षकाणाम्
Locative
द्राङ्क्षके
द्राङ्क्षकयोः
द्राङ्क्षकेषु


Others