द्राघक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
द्राघकः
द्राघकौ
द्राघकाः
సంబోధన
द्राघक
द्राघकौ
द्राघकाः
ద్వితీయా
द्राघकम्
द्राघकौ
द्राघकान्
తృతీయా
द्राघकेण
द्राघकाभ्याम्
द्राघकैः
చతుర్థీ
द्राघकाय
द्राघकाभ्याम्
द्राघकेभ्यः
పంచమీ
द्राघकात् / द्राघकाद्
द्राघकाभ्याम्
द्राघकेभ्यः
షష్ఠీ
द्राघकस्य
द्राघकयोः
द्राघकाणाम्
సప్తమీ
द्राघके
द्राघकयोः
द्राघकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
द्राघकः
द्राघकौ
द्राघकाः
సంబోధన
द्राघक
द्राघकौ
द्राघकाः
ద్వితీయా
द्राघकम्
द्राघकौ
द्राघकान्
తృతీయా
द्राघकेण
द्राघकाभ्याम्
द्राघकैः
చతుర్థీ
द्राघकाय
द्राघकाभ्याम्
द्राघकेभ्यः
పంచమీ
द्राघकात् / द्राघकाद्
द्राघकाभ्याम्
द्राघकेभ्यः
షష్ఠీ
द्राघकस्य
द्राघकयोः
द्राघकाणाम्
సప్తమీ
द्राघके
द्राघकयोः
द्राघकेषु


ఇతరులు