द्राघक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
द्राघकः
द्राघकौ
द्राघकाः
সম্বোধন
द्राघक
द्राघकौ
द्राघकाः
দ্বিতীয়া
द्राघकम्
द्राघकौ
द्राघकान्
তৃতীয়া
द्राघकेण
द्राघकाभ्याम्
द्राघकैः
চতুর্থী
द्राघकाय
द्राघकाभ्याम्
द्राघकेभ्यः
পঞ্চমী
द्राघकात् / द्राघकाद्
द्राघकाभ्याम्
द्राघकेभ्यः
ষষ্ঠী
द्राघकस्य
द्राघकयोः
द्राघकाणाम्
সপ্তমী
द्राघके
द्राघकयोः
द्राघकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
द्राघकः
द्राघकौ
द्राघकाः
সম্বোধন
द्राघक
द्राघकौ
द्राघकाः
দ্বিতীয়া
द्राघकम्
द्राघकौ
द्राघकान्
তৃতীয়া
द्राघकेण
द्राघकाभ्याम्
द्राघकैः
চতুর্থী
द्राघकाय
द्राघकाभ्याम्
द्राघकेभ्यः
পঞ্চমী
द्राघकात् / द्राघकाद्
द्राघकाभ्याम्
द्राघकेभ्यः
ষষ্ঠী
द्राघकस्य
द्राघकयोः
द्राघकाणाम्
সপ্তমী
द्राघके
द्राघकयोः
द्राघकेषु


অন্যান্য