Declension of द्राघक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
द्राघकः
द्राघकौ
द्राघकाः
Vocative
द्राघक
द्राघकौ
द्राघकाः
Accusative
द्राघकम्
द्राघकौ
द्राघकान्
Instrumental
द्राघकेण
द्राघकाभ्याम्
द्राघकैः
Dative
द्राघकाय
द्राघकाभ्याम्
द्राघकेभ्यः
Ablative
द्राघकात् / द्राघकाद्
द्राघकाभ्याम्
द्राघकेभ्यः
Genitive
द्राघकस्य
द्राघकयोः
द्राघकाणाम्
Locative
द्राघके
द्राघकयोः
द्राघकेषु
 
Sing.
Dual
Plu.
Nomin.
द्राघकः
द्राघकौ
द्राघकाः
Vocative
द्राघक
द्राघकौ
द्राघकाः
Accus.
द्राघकम्
द्राघकौ
द्राघकान्
Instrum.
द्राघकेण
द्राघकाभ्याम्
द्राघकैः
Dative
द्राघकाय
द्राघकाभ्याम्
द्राघकेभ्यः
Ablative
द्राघकात् / द्राघकाद्
द्राघकाभ्याम्
द्राघकेभ्यः
Genitive
द्राघकस्य
द्राघकयोः
द्राघकाणाम्
Locative
द्राघके
द्राघकयोः
द्राघकेषु


Others