द्राखितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
द्राखितव्यः
द्राखितव्यौ
द्राखितव्याः
సంబోధన
द्राखितव्य
द्राखितव्यौ
द्राखितव्याः
ద్వితీయా
द्राखितव्यम्
द्राखितव्यौ
द्राखितव्यान्
తృతీయా
द्राखितव्येन
द्राखितव्याभ्याम्
द्राखितव्यैः
చతుర్థీ
द्राखितव्याय
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
పంచమీ
द्राखितव्यात् / द्राखितव्याद्
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
షష్ఠీ
द्राखितव्यस्य
द्राखितव्ययोः
द्राखितव्यानाम्
సప్తమీ
द्राखितव्ये
द्राखितव्ययोः
द्राखितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
द्राखितव्यः
द्राखितव्यौ
द्राखितव्याः
సంబోధన
द्राखितव्य
द्राखितव्यौ
द्राखितव्याः
ద్వితీయా
द्राखितव्यम्
द्राखितव्यौ
द्राखितव्यान्
తృతీయా
द्राखितव्येन
द्राखितव्याभ्याम्
द्राखितव्यैः
చతుర్థీ
द्राखितव्याय
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
పంచమీ
द्राखितव्यात् / द्राखितव्याद्
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
షష్ఠీ
द्राखितव्यस्य
द्राखितव्ययोः
द्राखितव्यानाम्
సప్తమీ
द्राखितव्ये
द्राखितव्ययोः
द्राखितव्येषु


ఇతరులు