द्राखितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
द्राखितव्यः
द्राखितव्यौ
द्राखितव्याः
সম্বোধন
द्राखितव्य
द्राखितव्यौ
द्राखितव्याः
দ্বিতীয়া
द्राखितव्यम्
द्राखितव्यौ
द्राखितव्यान्
তৃতীয়া
द्राखितव्येन
द्राखितव्याभ्याम्
द्राखितव्यैः
চতুর্থী
द्राखितव्याय
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
পঞ্চমী
द्राखितव्यात् / द्राखितव्याद्
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
ষষ্ঠী
द्राखितव्यस्य
द्राखितव्ययोः
द्राखितव्यानाम्
সপ্তমী
द्राखितव्ये
द्राखितव्ययोः
द्राखितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
द्राखितव्यः
द्राखितव्यौ
द्राखितव्याः
সম্বোধন
द्राखितव्य
द्राखितव्यौ
द्राखितव्याः
দ্বিতীয়া
द्राखितव्यम्
द्राखितव्यौ
द्राखितव्यान्
তৃতীয়া
द्राखितव्येन
द्राखितव्याभ्याम्
द्राखितव्यैः
চতুর্থী
द्राखितव्याय
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
পঞ্চমী
द्राखितव्यात् / द्राखितव्याद्
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
ষষ্ঠী
द्राखितव्यस्य
द्राखितव्ययोः
द्राखितव्यानाम्
সপ্তমী
द्राखितव्ये
द्राखितव्ययोः
द्राखितव्येषु


অন্যান্য