Declension of द्राखितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
द्राखितव्यः
द्राखितव्यौ
द्राखितव्याः
Vocative
द्राखितव्य
द्राखितव्यौ
द्राखितव्याः
Accusative
द्राखितव्यम्
द्राखितव्यौ
द्राखितव्यान्
Instrumental
द्राखितव्येन
द्राखितव्याभ्याम्
द्राखितव्यैः
Dative
द्राखितव्याय
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
Ablative
द्राखितव्यात् / द्राखितव्याद्
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
Genitive
द्राखितव्यस्य
द्राखितव्ययोः
द्राखितव्यानाम्
Locative
द्राखितव्ये
द्राखितव्ययोः
द्राखितव्येषु
 
Sing.
Dual
Plu.
Nomin.
द्राखितव्यः
द्राखितव्यौ
द्राखितव्याः
Vocative
द्राखितव्य
द्राखितव्यौ
द्राखितव्याः
Accus.
द्राखितव्यम्
द्राखितव्यौ
द्राखितव्यान्
Instrum.
द्राखितव्येन
द्राखितव्याभ्याम्
द्राखितव्यैः
Dative
द्राखितव्याय
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
Ablative
द्राखितव्यात् / द्राखितव्याद्
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
Genitive
द्राखितव्यस्य
द्राखितव्ययोः
द्राखितव्यानाम्
Locative
द्राखितव्ये
द्राखितव्ययोः
द्राखितव्येषु


Others