द्रविण శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
द्रविणम्
द्रविणे
द्रविणानि
సంబోధన
द्रविण
द्रविणे
द्रविणानि
ద్వితీయా
द्रविणम्
द्रविणे
द्रविणानि
తృతీయా
द्रविणेन
द्रविणाभ्याम्
द्रविणैः
చతుర్థీ
द्रविणाय
द्रविणाभ्याम्
द्रविणेभ्यः
పంచమీ
द्रविणात् / द्रविणाद्
द्रविणाभ्याम्
द्रविणेभ्यः
షష్ఠీ
द्रविणस्य
द्रविणयोः
द्रविणानाम्
సప్తమీ
द्रविणे
द्रविणयोः
द्रविणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
द्रविणम्
द्रविणे
द्रविणानि
సంబోధన
द्रविण
द्रविणे
द्रविणानि
ద్వితీయా
द्रविणम्
द्रविणे
द्रविणानि
తృతీయా
द्रविणेन
द्रविणाभ्याम्
द्रविणैः
చతుర్థీ
द्रविणाय
द्रविणाभ्याम्
द्रविणेभ्यः
పంచమీ
द्रविणात् / द्रविणाद्
द्रविणाभ्याम्
द्रविणेभ्यः
షష్ఠీ
द्रविणस्य
द्रविणयोः
द्रविणानाम्
సప్తమీ
द्रविणे
द्रविणयोः
द्रविणेषु