Declension of द्रविण

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
द्रविणम्
द्रविणे
द्रविणानि
Vocative
द्रविण
द्रविणे
द्रविणानि
Accusative
द्रविणम्
द्रविणे
द्रविणानि
Instrumental
द्रविणेन
द्रविणाभ्याम्
द्रविणैः
Dative
द्रविणाय
द्रविणाभ्याम्
द्रविणेभ्यः
Ablative
द्रविणात् / द्रविणाद्
द्रविणाभ्याम्
द्रविणेभ्यः
Genitive
द्रविणस्य
द्रविणयोः
द्रविणानाम्
Locative
द्रविणे
द्रविणयोः
द्रविणेषु
 
Sing.
Dual
Plu.
Nomin.
द्रविणम्
द्रविणे
द्रविणानि
Vocative
द्रविण
द्रविणे
द्रविणानि
Accus.
द्रविणम्
द्रविणे
द्रविणानि
Instrum.
द्रविणेन
द्रविणाभ्याम्
द्रविणैः
Dative
द्रविणाय
द्रविणाभ्याम्
द्रविणेभ्यः
Ablative
द्रविणात् / द्रविणाद्
द्रविणाभ्याम्
द्रविणेभ्यः
Genitive
द्रविणस्य
द्रविणयोः
द्रविणानाम्
Locative
द्रविणे
द्रविणयोः
द्रविणेषु