द्योतित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
द्योतितः
द्योतितौ
द्योतिताः
సంబోధన
द्योतित
द्योतितौ
द्योतिताः
ద్వితీయా
द्योतितम्
द्योतितौ
द्योतितान्
తృతీయా
द्योतितेन
द्योतिताभ्याम्
द्योतितैः
చతుర్థీ
द्योतिताय
द्योतिताभ्याम्
द्योतितेभ्यः
పంచమీ
द्योतितात् / द्योतिताद्
द्योतिताभ्याम्
द्योतितेभ्यः
షష్ఠీ
द्योतितस्य
द्योतितयोः
द्योतितानाम्
సప్తమీ
द्योतिते
द्योतितयोः
द्योतितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
द्योतितः
द्योतितौ
द्योतिताः
సంబోధన
द्योतित
द्योतितौ
द्योतिताः
ద్వితీయా
द्योतितम्
द्योतितौ
द्योतितान्
తృతీయా
द्योतितेन
द्योतिताभ्याम्
द्योतितैः
చతుర్థీ
द्योतिताय
द्योतिताभ्याम्
द्योतितेभ्यः
పంచమీ
द्योतितात् / द्योतिताद्
द्योतिताभ्याम्
द्योतितेभ्यः
షష్ఠీ
द्योतितस्य
द्योतितयोः
द्योतितानाम्
సప్తమీ
द्योतिते
द्योतितयोः
द्योतितेषु


ఇతరులు