Declension of द्योतित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
द्योतितः
द्योतितौ
द्योतिताः
Vocative
द्योतित
द्योतितौ
द्योतिताः
Accusative
द्योतितम्
द्योतितौ
द्योतितान्
Instrumental
द्योतितेन
द्योतिताभ्याम्
द्योतितैः
Dative
द्योतिताय
द्योतिताभ्याम्
द्योतितेभ्यः
Ablative
द्योतितात् / द्योतिताद्
द्योतिताभ्याम्
द्योतितेभ्यः
Genitive
द्योतितस्य
द्योतितयोः
द्योतितानाम्
Locative
द्योतिते
द्योतितयोः
द्योतितेषु
 
Sing.
Dual
Plu.
Nomin.
द्योतितः
द्योतितौ
द्योतिताः
Vocative
द्योतित
द्योतितौ
द्योतिताः
Accus.
द्योतितम्
द्योतितौ
द्योतितान्
Instrum.
द्योतितेन
द्योतिताभ्याम्
द्योतितैः
Dative
द्योतिताय
द्योतिताभ्याम्
द्योतितेभ्यः
Ablative
द्योतितात् / द्योतिताद्
द्योतिताभ्याम्
द्योतितेभ्यः
Genitive
द्योतितस्य
द्योतितयोः
द्योतितानाम्
Locative
द्योतिते
द्योतितयोः
द्योतितेषु


Others