द्योतव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
द्योतव्यः
द्योतव्यौ
द्योतव्याः
సంబోధన
द्योतव्य
द्योतव्यौ
द्योतव्याः
ద్వితీయా
द्योतव्यम्
द्योतव्यौ
द्योतव्यान्
తృతీయా
द्योतव्येन
द्योतव्याभ्याम्
द्योतव्यैः
చతుర్థీ
द्योतव्याय
द्योतव्याभ्याम्
द्योतव्येभ्यः
పంచమీ
द्योतव्यात् / द्योतव्याद्
द्योतव्याभ्याम्
द्योतव्येभ्यः
షష్ఠీ
द्योतव्यस्य
द्योतव्ययोः
द्योतव्यानाम्
సప్తమీ
द्योतव्ये
द्योतव्ययोः
द्योतव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
द्योतव्यः
द्योतव्यौ
द्योतव्याः
సంబోధన
द्योतव्य
द्योतव्यौ
द्योतव्याः
ద్వితీయా
द्योतव्यम्
द्योतव्यौ
द्योतव्यान्
తృతీయా
द्योतव्येन
द्योतव्याभ्याम्
द्योतव्यैः
చతుర్థీ
द्योतव्याय
द्योतव्याभ्याम्
द्योतव्येभ्यः
పంచమీ
द्योतव्यात् / द्योतव्याद्
द्योतव्याभ्याम्
द्योतव्येभ्यः
షష్ఠీ
द्योतव्यस्य
द्योतव्ययोः
द्योतव्यानाम्
సప్తమీ
द्योतव्ये
द्योतव्ययोः
द्योतव्येषु


ఇతరులు