Declension of द्योतव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
द्योतव्यः
द्योतव्यौ
द्योतव्याः
Vocative
द्योतव्य
द्योतव्यौ
द्योतव्याः
Accusative
द्योतव्यम्
द्योतव्यौ
द्योतव्यान्
Instrumental
द्योतव्येन
द्योतव्याभ्याम्
द्योतव्यैः
Dative
द्योतव्याय
द्योतव्याभ्याम्
द्योतव्येभ्यः
Ablative
द्योतव्यात् / द्योतव्याद्
द्योतव्याभ्याम्
द्योतव्येभ्यः
Genitive
द्योतव्यस्य
द्योतव्ययोः
द्योतव्यानाम्
Locative
द्योतव्ये
द्योतव्ययोः
द्योतव्येषु
 
Sing.
Dual
Plu.
Nomin.
द्योतव्यः
द्योतव्यौ
द्योतव्याः
Vocative
द्योतव्य
द्योतव्यौ
द्योतव्याः
Accus.
द्योतव्यम्
द्योतव्यौ
द्योतव्यान्
Instrum.
द्योतव्येन
द्योतव्याभ्याम्
द्योतव्यैः
Dative
द्योतव्याय
द्योतव्याभ्याम्
द्योतव्येभ्यः
Ablative
द्योतव्यात् / द्योतव्याद्
द्योतव्याभ्याम्
द्योतव्येभ्यः
Genitive
द्योतव्यस्य
द्योतव्ययोः
द्योतव्यानाम्
Locative
द्योतव्ये
द्योतव्ययोः
द्योतव्येषु


Others