द्यावापृथिव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
द्यावापृथिव्यः
द्यावापृथिव्यौ
द्यावापृथिव्याः
సంబోధన
द्यावापृथिव्य
द्यावापृथिव्यौ
द्यावापृथिव्याः
ద్వితీయా
द्यावापृथिव्यम्
द्यावापृथिव्यौ
द्यावापृथिव्यान्
తృతీయా
द्यावापृथिव्येन
द्यावापृथिव्याभ्याम्
द्यावापृथिव्यैः
చతుర్థీ
द्यावापृथिव्याय
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
పంచమీ
द्यावापृथिव्यात् / द्यावापृथिव्याद्
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
షష్ఠీ
द्यावापृथिव्यस्य
द्यावापृथिव्ययोः
द्यावापृथिव्यानाम्
సప్తమీ
द्यावापृथिव्ये
द्यावापृथिव्ययोः
द्यावापृथिव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
द्यावापृथिव्यः
द्यावापृथिव्यौ
द्यावापृथिव्याः
సంబోధన
द्यावापृथिव्य
द्यावापृथिव्यौ
द्यावापृथिव्याः
ద్వితీయా
द्यावापृथिव्यम्
द्यावापृथिव्यौ
द्यावापृथिव्यान्
తృతీయా
द्यावापृथिव्येन
द्यावापृथिव्याभ्याम्
द्यावापृथिव्यैः
చతుర్థీ
द्यावापृथिव्याय
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
పంచమీ
द्यावापृथिव्यात् / द्यावापृथिव्याद्
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
షష్ఠీ
द्यावापृथिव्यस्य
द्यावापृथिव्ययोः
द्यावापृथिव्यानाम्
సప్తమీ
द्यावापृथिव्ये
द्यावापृथिव्ययोः
द्यावापृथिव्येषु


ఇతరులు